Original

त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः ।सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे ॥ ३० ॥

Segmented

त्वम् एव आकाश-गा देवि मेघेषु उत्सृजसे पयः सर्वाः च आपः त्वम् एव इति त्वत्तो वयम् अधीमहे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
आकाश आकाश pos=n,comp=y
गा pos=a,g=f,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
मेघेषु मेघ pos=n,g=m,c=7,n=p
उत्सृजसे उत्सृज् pos=v,p=2,n=s,l=lat
पयः पयस् pos=n,g=n,c=2,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
आपः अप् pos=n,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
इति इति pos=i
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
अधीमहे अधी pos=v,p=1,n=p,l=lat