Original

पितामहस्य सरसः प्रवृत्तासि सरस्वति ।व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः ॥ २९ ॥

Segmented

पितामहस्य सरसः प्रवृत्ता असि सरस्वति व्याप्तम् च इदम् जगत् सर्वम् ते एव अम्भोभिः उत्तमैः

Analysis

Word Lemma Parse
पितामहस्य पितामह pos=n,g=m,c=6,n=s
सरसः सरस् pos=n,g=n,c=5,n=s
प्रवृत्ता प्रवृत् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
सरस्वति सरस्वती pos=n,g=f,c=8,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
अम्भोभिः अम्भस् pos=n,g=n,c=3,n=p
उत्तमैः उत्तम pos=a,g=n,c=3,n=p