Original

तेन कूलापहारेण मैत्रावरुणिरौह्यत ।उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम् ॥ २८ ॥

Segmented

तेन कूल-अपहारेन मैत्रावरुणिः औह्यत उह्यमानः च तुष्टाव तदा राजन् सरस्वतीम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
कूल कूल pos=n,comp=y
अपहारेन अपहार pos=n,g=m,c=3,n=s
मैत्रावरुणिः मैत्रावरुणि pos=n,g=m,c=1,n=s
औह्यत आवह् pos=v,p=3,n=s,l=lan
उह्यमानः वह् pos=va,g=m,c=1,n=s,f=part
pos=i
तुष्टाव स्तु pos=v,p=3,n=s,l=lit
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s