Original

इदमन्तरमित्येव ततः सा सरितां वरा ।कूलापहारमकरोत्स्वेन वेगेन सा सरित् ॥ २७ ॥

Segmented

इदम् अन्तरम् इति एव ततः सा सरिताम् वरा कूल-अपहारम् अकरोत् स्वेन वेगेन सा सरित्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
वरा वर pos=a,g=f,c=1,n=s
कूल कूल pos=n,comp=y
अपहारम् अपहार pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
स्वेन स्व pos=a,g=m,c=3,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
सरित् सरित् pos=n,g=f,c=1,n=s