Original

तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् ।चिन्तयामास कौरव्य किं कृतं सुकृतं भवेत् ॥ २४ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा कृपा-शीलस्य सा सरित् चिन्तयामास कौरव्य किम् कृतम् सुकृतम् भवेत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कृपा कृपा pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
सरित् सरित् pos=n,g=f,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin