Original

तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् ।उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः ॥ २२ ॥

Segmented

ताम् कृशाम् च विवर्णाम् च दृष्ट्वा चिन्ता-समन्विताम् उवाच राजन् धर्म-आत्मा वसिष्ठो द्विपदाम् वरः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
कृशाम् कृश pos=a,g=f,c=2,n=s
pos=i
विवर्णाम् विवर्ण pos=a,g=f,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
चिन्ता चिन्ता pos=n,comp=y
समन्विताम् समन्वित pos=a,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s