Original

उभयोः शापयोर्भीता वेपमाना पुनः पुनः ।चिन्तयित्वा महाशापमृषिवित्रासिता भृशम् ॥ २१ ॥

Segmented

उभयोः शापयोः भीता वेपमाना पुनः पुनः चिन्तयित्वा महा-शापम् ऋषि-वित्रासिता भृशम्

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=m,c=6,n=d
शापयोः शाप pos=n,g=m,c=6,n=d
भीता भी pos=va,g=f,c=1,n=s,f=part
वेपमाना विप् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
चिन्तयित्वा चिन्तय् pos=vi
महा महत् pos=a,comp=y
शापम् शाप pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
वित्रासिता वित्रासय् pos=va,g=f,c=1,n=s,f=part
भृशम् भृशम् pos=i