Original

साभिगम्य वसिष्ठं तु इममर्थमचोदयत् ।यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता ॥ २० ॥

Segmented

सा अभिगम्य वसिष्ठम् तु इमम् अर्थम् अचोदयत् यद् उक्ता सरिताम् श्रेष्ठा विश्वामित्रेण धीमता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अभिगम्य अभिगम् pos=vi
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
तु तु pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
यद् यद् pos=n,g=n,c=2,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सरिताम् सरित् pos=n,g=f,c=6,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s