Original

केन चास्याभवद्वैरं कारणं किं च तत्प्रभो ।शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम् ॥ २ ॥

Segmented

केन च अस्य भवत् वैरम् कारणम् किम् च तत् प्रभो शंस पृष्टो महा-प्राज्ञैः न हि तृप्यामि कथ्यताम्

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भवत् भू pos=v,p=3,n=s,l=lan
वैरम् वैर pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
pos=i
हि हि pos=i
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot