Original

ततो भीता सरिच्छ्रेष्ठा चिन्तयामास भारत ।उभयोः शापयोर्भीता कथमेतद्भविष्यति ॥ १९ ॥

Segmented

ततो भीता सरित् श्रेष्ठा चिन्तयामास भारत उभयोः शापयोः भीता कथम् एतद् भविष्यति

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीता भी pos=va,g=f,c=1,n=s,f=part
सरित् सरित् pos=n,g=f,c=1,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
शापयोः शाप pos=n,g=m,c=6,n=d
भीता भी pos=va,g=f,c=1,n=s,f=part
कथम् कथम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt