Original

साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा ।विव्यथे सुविरूढेव लता वायुसमीरिता ॥ १७ ॥

Segmented

सा अञ्जलिम् तु ततः कृत्वा पुण्डरीक-निभ-ईक्षणा विव्यथे सु विरूढा इव लता वायु-समीरिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
तु तु pos=i
ततः ततस् pos=i
कृत्वा कृ pos=vi
पुण्डरीक पुण्डरीक pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
सु सु pos=i
विरूढा विरुह् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
लता लता pos=n,g=f,c=1,n=s
वायु वायु pos=n,comp=y
समीरिता समीरय् pos=va,g=f,c=1,n=s,f=part