Original

तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय ।यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी ॥ १६ ॥

Segmented

ताम् उवाच मुनिः क्रुद्धो वसिष्ठम् शीघ्रम् आनय यावद् एनम् निहन्मि अद्य तत् श्रुत्वा व्यथिता नदी

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मुनिः मुनि pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
आनय आनी pos=v,p=2,n=s,l=lot
यावद् यावत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
निहन्मि निहन् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
व्यथिता व्यथ् pos=va,g=f,c=1,n=s,f=part
नदी नदी pos=n,g=f,c=1,n=s