Original

तत एनं वेपमाना विवर्णा प्राञ्जलिस्तदा ।उपतस्थे मुनिवरं विश्वामित्रं सरस्वती ॥ १४ ॥

Segmented

तत एनम् वेपमाना विवर्णा प्राञ्जलिः तदा उपतस्थे मुनि-वरम् विश्वामित्रम् सरस्वती

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वेपमाना विप् pos=va,g=f,c=1,n=s,f=part
विवर्णा विवर्ण pos=a,g=f,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=f,c=1,n=s
तदा तदा pos=i
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
मुनि मुनि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s