Original

सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह ।जज्ञे चैनं महावीर्यं महाकोपं च भामिनी ॥ १३ ॥

Segmented

सा ध्याता मुनिना तेन व्याकुल-त्वम् जगाम ह जज्ञे च एनम् महा-वीर्यम् महा-कोपम् च भामिनी

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ध्याता ध्या pos=va,g=f,c=1,n=s,f=part
मुनिना मुनि pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
व्याकुल व्याकुल pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
जज्ञे ज्ञा pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
कोपम् कोप pos=n,g=m,c=2,n=s
pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s