Original

एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः ।सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः ॥ १२ ॥

Segmented

एवम् निश्चित्य भगवान् विश्वामित्रो महा-मुनिः सस्मार सरिताम् श्रेष्ठाम् क्रोध-संरक्त-लोचनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
निश्चित्य निश्चि pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
सरिताम् सरित् pos=n,g=f,c=6,n=p
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s