Original

इयं सरस्वती तूर्णं मत्समीपं तपोधनम् ।आनयिष्यति वेगेन वसिष्ठं जपतां वरम् ।इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः ॥ ११ ॥

Segmented

इयम् सरस्वती तूर्णम् मद्-समीपम् तपोधनम् आनयिष्यति वेगेन वसिष्ठम् जपताम् वरम् इह आगतम् द्विजश्रेष्ठम् हनिष्यामि न संशयः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
तूर्णम् तूर्णम् pos=i
मद् मद् pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
तपोधनम् तपोधन pos=a,g=m,c=2,n=s
आनयिष्यति आनी pos=v,p=3,n=s,l=lrt
वेगेन वेग pos=n,g=m,c=3,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
द्विजश्रेष्ठम् द्विजश्रेष्ठ pos=n,g=m,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s