Original

तत्राप्यधिकसंतापो विश्वामित्रो महामुनिः ।दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह ।तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत ॥ १० ॥

Segmented

तत्र अपि अधिक-संतापः विश्वामित्रो महा-मुनिः दृष्ट्वा तेजो वसिष्ठस्य चिन्ताम् अभिजगाम ह तस्य बुद्धिः इयम् हि आसीत् धर्म-नित्यस्य भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
अधिक अधिक pos=a,comp=y
संतापः संताप pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
तेजो तेजस् pos=n,g=n,c=2,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
अभिजगाम अभिगम् pos=v,p=3,n=s,l=lit
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
नित्यस्य नित्य pos=a,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s