Original

जनमेजय उवाच ।वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः ।किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ॥ १ ॥

Segmented

जनमेजय उवाच वसिष्ठस्य अपवाहः वै भीम-वेगः कथम् नु सः किमर्थम् च सरित् श्रेष्ठा तम् ऋषिम् प्रत्यवाहयत्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
अपवाहः अपवाह pos=n,g=m,c=1,n=s
वै वै pos=i
भीम भीम pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
सः तद् pos=n,g=m,c=1,n=s
किमर्थम् किमर्थम् pos=i
pos=i
सरित् सरित् pos=n,g=f,c=1,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
प्रत्यवाहयत् प्रतिवाहय् pos=v,p=3,n=s,l=lan