Original

ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित् ।अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ॥ ९ ॥

Segmented

ऋषिः तु अथ वचः श्रुत्वा चिन्तयामास धर्म-विद् अहो बत नृशंसम् वै वाक्यम् उक्तो ऽस्मि संसदि

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अहो अहो pos=i
बत बत pos=i
नृशंसम् नृशंस pos=a,g=n,c=2,n=s
वै वै pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
संसदि संसद् pos=n,g=f,c=7,n=s