Original

स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् ।अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ॥ ७ ॥

Segmented

स समीप-गतः भूत्वा धृतराष्ट्रम् जनेश्वरम् अयाचत पशून् दाल्भ्यः स च एनम् रुषितो ऽब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समीप समीप pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s
अयाचत याच् pos=v,p=3,n=s,l=lan
पशून् पशु pos=n,g=m,c=2,n=p
दाल्भ्यः दाल्भ्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
रुषितो रुष् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan