Original

एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान् ।जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ॥ ६ ॥

Segmented

एवम् उक्त्वा ततो राजन्न् ऋषीन् सर्वान् प्रतापवान् जगाम धृतराष्ट्रस्य भवनम् ब्राह्मण-उत्तमः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s