Original

तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति ।पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ॥ ५ ॥

Segmented

तान् अब्रवीद् बको वृद्धो विभजध्वम् पशून् इति पशून् एतान् अहम् त्यक्त्वा भिक्षिष्ये राज-सत्तमम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
बको बक pos=n,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
विभजध्वम् विभज् pos=v,p=2,n=p,l=lot
पशून् पशु pos=n,g=m,c=2,n=p
इति इति pos=i
पशून् पशु pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
त्यक्त्वा त्यज् pos=vi
भिक्षिष्ये भिक्ष् pos=v,p=1,n=s,l=lrt
राज राजन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s