Original

तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः ।बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम् ॥ ४ ॥

Segmented

तत्र ईश्वरम् अयाचन्त दक्षिणा-अर्थम् मनीषिणः बल-अन्वितान् वत्सतरान् निर्व्याधि एकविंशतिम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
अयाचन्त याच् pos=v,p=3,n=p,l=lan
दक्षिणा दक्षिणा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
बल बल pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
वत्सतरान् वत्सतर pos=n,g=m,c=2,n=p
निर्व्याधि निर्व्याधि pos=a,g=m,c=2,n=p
एकविंशतिम् एकविंशति pos=n,g=f,c=2,n=s