Original

ततस्तालकेतुर्महाधर्मसेतुर्महात्मा कृतात्मा महादाननित्यः ।वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम ॥ ३५ ॥

Segmented

ततस् तालकेतुः महा-धर्म-सेतुः महात्मा कृतात्मा महा-दान-नित्यः वसिष्ठापवाहम् महा-भीम-वेगम् धृत-आत्मा जित-आत्मा समभ्याजगाम

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तालकेतुः तालकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
धर्म धर्म pos=n,comp=y
सेतुः सेतु pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
कृतात्मा कृतात्मन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
दान दान pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
वसिष्ठापवाहम् वसिष्ठापवाह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
भीम भीम pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
धृत धृ pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समभ्याजगाम समभ्यागम् pos=v,p=3,n=s,l=lit