Original

तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य संपदा ।विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसंपदम् ॥ ३४ ॥

Segmented

तत्र देवाः स गन्धर्वाः प्रीता यज्ञस्य संपदा विस्मिता मानुषाः च आसन् दृष्ट्वा ताम् यज्ञ-संपदम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
संपदा सम्पद् pos=n,g=f,c=3,n=s
विस्मिता विस्मि pos=va,g=m,c=1,n=p,f=part
मानुषाः मानुष pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
संपदम् सम्पद् pos=n,g=f,c=2,n=s