Original

यत्र यत्र हि यो विप्रो यान्यान्कामानभीप्सति ।तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान् ॥ ३३ ॥

Segmented

यत्र यत्र हि यो विप्रो यान् यान् कामान् अभीप्सति तत्र तत्र सरित् श्रेष्ठा ससर्ज सु बहून् रसान्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यत्र यत्र pos=i
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
यान् यद् pos=n,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
अभीप्सति अभीप्स् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
तत्र तत्र pos=i
सरित् सरित् pos=n,g=f,c=1,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
रसान् रस pos=n,g=m,c=2,n=p