Original

ययातेर्यजमानस्य यत्र राजन्सरस्वती ।प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम् ॥ ३२ ॥

Segmented

ययातेः यजमानस्य यत्र राजन् सरस्वती प्रसृता प्रददौ कामान् ब्राह्मणानाम् महात्मनाम्

Analysis

Word Lemma Parse
ययातेः ययाति pos=n,g=m,c=6,n=s
यजमानस्य यज् pos=va,g=m,c=6,n=s,f=part
यत्र यत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
प्रसृता प्रसृ pos=va,g=f,c=1,n=s,f=part
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
कामान् काम pos=n,g=m,c=2,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p