Original

तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः ।आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान् ॥ ३१ ॥

Segmented

तत्र इष्ट्वा पुरुष-व्याघ्रः ययातिः पृथिवीपतिः आक्रामद् ऊर्ध्वम् मुदितो लेभे लोकान् च पुष्कलान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
इष्ट्वा यज् pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
आक्रामद् आक्रम् pos=v,p=3,n=s,l=lan
ऊर्ध्वम् ऊर्ध्वम् pos=i
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
लेभे लभ् pos=v,p=3,n=s,l=lit
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p