Original

यत्र यज्ञे ययातेस्तु महाराज सरस्वती ।सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ॥ ३० ॥

Segmented

यत्र यज्ञे ययातेः तु महा-राज सरस्वती सर्पिः पयः च सुस्राव नाहुषस्य महात्मनः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
ययातेः ययाति pos=n,g=m,c=6,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
सर्पिः सर्पिस् pos=n,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s
pos=i
सुस्राव स्रु pos=v,p=3,n=s,l=lit
नाहुषस्य नाहुष pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s