Original

पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके ।वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ॥ ३ ॥

Segmented

पुरा हि नैमिषेयाणाम् सत्रे द्वादश-वार्षिके वृत्ते विश्वजितो ऽन्ते वै पाञ्चालान् ऋषयो ऽगमन्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
हि हि pos=i
नैमिषेयाणाम् नैमिषेय pos=a,g=m,c=6,n=p
सत्रे सत्त्र pos=n,g=n,c=7,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिके वार्षिक pos=a,g=n,c=7,n=s
वृत्ते वृत् pos=va,g=m,c=7,n=s,f=part
विश्वजितो विश्वजित् pos=n,g=m,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
वै वै pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ऽगमन् गम् pos=v,p=3,n=p,l=lun