Original

रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् ।ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ॥ २९ ॥

Segmented

रत्नानि च महार्हाणि धनम् धान्यम् च पुष्कलम् ययौ तीर्थम् महा-बाहुः यायातम् पृथिवीपते

Analysis

Word Lemma Parse
रत्नानि रत्न pos=n,g=n,c=2,n=p
pos=i
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
धनम् धन pos=n,g=n,c=2,n=s
धान्यम् धान्य pos=n,g=n,c=2,n=s
pos=i
पुष्कलम् पुष्कल pos=a,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
यायातम् यायात pos=a,g=n,c=2,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s