Original

तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः ।वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् ॥ २८ ॥

Segmented

तत्र अपि विधिवद् दत्त्वा ब्राह्मणेभ्यो महा-यशाः वाजिनः कुञ्जरान् च एव रथान् च अश्वतरी-युतान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
विधिवद् विधिवत् pos=i
दत्त्वा दा pos=vi
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
अश्वतरी अश्वतरी pos=n,comp=y
युतान् युत pos=a,g=m,c=2,n=p