Original

तत्र तीर्थे महाराज बृहस्पतिरुदारधीः ।असुराणामभावाय भावाय च दिवौकसाम् ॥ २६ ॥

Segmented

तत्र तीर्थे महा-राज बृहस्पतिः उदार-धीः असुराणाम् अभावाय भावाय च दिवौकसाम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
असुराणाम् असुर pos=n,g=m,c=6,n=p
अभावाय अभाव pos=n,g=m,c=4,n=s
भावाय भाव pos=n,g=m,c=4,n=s
pos=i
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p