Original

ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः ।मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम् ॥ २३ ॥

Segmented

ऋषिः प्रसन्नः तस्य अभूत् संरम्भम् च विहाय सः मोक्ष-अर्थम् तस्य राष्ट्रस्य जुहाव पुनः आहुतिम्

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
संरम्भम् संरम्भ pos=n,g=m,c=2,n=s
pos=i
विहाय विहा pos=vi
सः तद् pos=n,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
जुहाव हु pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
आहुतिम् आहुति pos=n,g=f,c=2,n=s