Original

तं तथा विलपन्तं तु शोकोपहतचेतसम् ।दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत् ॥ २२ ॥

Segmented

तम् तथा विलपन्तम् तु शोक-उपहत-चेतसम् दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रम् तत् च व्यमोचयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
विलपन्तम् विलप् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
कृपा कृपा pos=n,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
व्यमोचयत् विमोचय् pos=v,p=3,n=s,l=lan