Original

तपसा घोररूपेण कर्शयन्देहमात्मनः ।क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान् ॥ २ ॥

Segmented

तपसा घोर-रूपेण कर्शयन् देहम् आत्मनः क्रोधेन महता आविष्टः धर्म-आत्मा वै प्रतापवान्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
घोर घोर pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
कर्शयन् कर्शय् pos=va,g=m,c=1,n=s,f=part
देहम् देह pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वै वै pos=i
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s