Original

तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् ।तस्यैतत्तपसः कर्म येन ते ह्यनयो महान् ।अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ॥ १९ ॥

Segmented

तेन ते हूयमानस्य राष्ट्रस्य अस्य क्षयो महान् तस्य एतत् तपसः कर्म येन ते हि अनयः महान् अपाम् कुञ्जे सरस्वत्याः तम् प्रसादय पार्थिव

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
हूयमानस्य हु pos=va,g=m,c=6,n=s,f=part
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
क्षयो क्षय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
अनयः अनय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
कुञ्जे कुञ्ज pos=n,g=n,c=7,n=s
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रसादय प्रसादय् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s