Original

ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया ।मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः ॥ १८ ॥

Segmented

ततो वैप्राश्निकाः प्राहुः पशु-विप्रकृतः त्वया मांसैः अभिजुहोति इति तव राष्ट्रम् मुनिः बकः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैप्राश्निकाः वैप्राश्निक pos=n,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
पशु पशु pos=n,comp=y
विप्रकृतः विप्रकृ pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
मांसैः मांस pos=n,g=n,c=3,n=p
अभिजुहोति अभिहु pos=v,p=3,n=s,l=lat
इति इति pos=i
तव त्वद् pos=n,g=,c=6,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
बकः बक pos=n,g=m,c=1,n=s