Original

मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा ।अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप ॥ १६ ॥

Segmented

मोक्ष-अर्थम् अकरोद् यत्नम् ब्राह्मणैः सहितः पुरा अथ असौ पार्थिवः खिन्नः ते च विप्राः तदा नृप

Analysis

Word Lemma Parse
मोक्ष मोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
यत्नम् यत्न pos=n,g=m,c=2,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
पुरा पुरा pos=i
अथ अथ pos=i
असौ अदस् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
खिन्नः खिद् pos=va,g=m,c=1,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
विप्राः विप्र pos=n,g=m,c=1,n=p
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s