Original

दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः ।बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः ॥ १५ ॥

Segmented

दृष्ट्वा तद् अवकीर्णम् तु राष्ट्रम् स मनुज-अधिपः बभूव दुर्मना राजन् चिन्तयामास च प्रभुः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अवकीर्णम् अवकृ pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
दुर्मना दुर्मनस् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s