Original

छिद्यमानं यथानन्तं वनं परशुना विभो ।बभूवापहतं तच्चाप्यवकीर्णमचेतनम् ॥ १४ ॥

Segmented

छिद्यमानम् यथा अनन्तम् वनम् परशुना विभो बभूव अपहतम् तत् च अपि अवकीर्णम् अचेतनम्

Analysis

Word Lemma Parse
छिद्यमानम् छिद् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
अनन्तम् अनन्त pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
परशुना परशु pos=n,g=m,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अपहतम् अपहन् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अवकीर्णम् अवकृ pos=va,g=n,c=1,n=s,f=part
अचेतनम् अचेतन pos=a,g=n,c=1,n=s