Original

तस्मिंस्तु विधिवत्सत्रे संप्रवृत्ते सुदारुणे ।अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ॥ १३ ॥

Segmented

तस्मिन् तु विधिवत् सत्रे सम्प्रवृत्ते सु दारुणे अक्षीयत ततो राष्ट्रम् धृतराष्ट्रस्य पार्थिव

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
विधिवत् विधिवत् pos=i
सत्रे सत्त्र pos=n,g=n,c=7,n=s
सम्प्रवृत्ते सम्प्रवृत् pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
अक्षीयत क्षि pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s