Original

अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् ।बको दाल्भ्यो महाराज नियमं परमास्थितः ।स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः ॥ १२ ॥

Segmented

अवकीर्णे सरस्वत्याः तीर्थे प्रज्वाल्य पावकम् बको दाल्भ्यो महा-राज नियमम् परम् आस्थितः स तैः एव जुहाव अस्य राष्ट्रम् मांसैः महा-तपाः

Analysis

Word Lemma Parse
अवकीर्णे अवकृ pos=va,g=n,c=7,n=s,f=part
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
प्रज्वाल्य प्रज्वालय् pos=vi
पावकम् पावक pos=n,g=m,c=2,n=s
बको बक pos=n,g=m,c=1,n=s
दाल्भ्यो दाल्भ्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नियमम् नियम pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=n,c=3,n=p
एव एव pos=i
जुहाव हु pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
मांसैः मांस pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s