Original

चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः ।मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ॥ १० ॥

Segmented

चिन्तयित्वा मुहूर्तम् च रोष-आविष्टः द्विजोत्तमः मतिम् चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः

Analysis

Word Lemma Parse
चिन्तयित्वा चिन्तय् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
pos=i
रोष रोष pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
विनाशाय विनाश pos=n,g=m,c=4,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
भूपतेः भूपति pos=n,g=m,c=6,n=s