Original

तथा दौत्येन संप्राप्तः कृष्णः पार्थहिते रतः ।प्रलब्धश्च हृषीकेशस्तच्च कर्म विरोधितम् ।स च मे वचनं ब्रह्मन्कथमेवाभिमंस्यते ॥ ८ ॥

Segmented

तथा दौत्येन सम्प्राप्तः कृष्णः पार्थ-हिते रतः प्रलब्धः च हृषीकेशः तत् च कर्म विरोधितम् स च मे वचनम् ब्रह्मन् कथम् एव अभिमंस्यते

Analysis

Word Lemma Parse
तथा तथा pos=i
दौत्येन दौत्य pos=n,g=n,c=3,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
प्रलब्धः प्रलभ् pos=va,g=m,c=1,n=s,f=part
pos=i
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
विरोधितम् विरोधय् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
एव एव pos=i
अभिमंस्यते अभिमन् pos=v,p=3,n=s,l=lrt