Original

राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत् ।अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः ।स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ॥ ७ ॥

Segmented

राज्याद् विनिकृतो ऽस्माभिः कथम् सो ऽस्मासु विश्वसेत् अक्ष-द्यूते च नृपतिः जितो ऽस्माभिः महा-धनः स कथम् मम वाक्यानि श्रद्दध्याद् भूय एव तु

Analysis

Word Lemma Parse
राज्याद् राज्य pos=n,g=n,c=5,n=s
विनिकृतो विनिकृ pos=va,g=m,c=1,n=s,f=part
ऽस्माभिः मद् pos=n,g=,c=3,n=p
कथम् कथम् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽस्मासु मद् pos=n,g=,c=7,n=p
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
अक्ष अक्ष pos=n,comp=y
द्यूते द्यूत pos=n,g=n,c=7,n=s
pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
जितो जि pos=va,g=m,c=1,n=s,f=part
ऽस्माभिः मद् pos=n,g=,c=3,n=p
महा महत् pos=a,comp=y
धनः धन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
मम मद् pos=n,g=,c=6,n=s
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
श्रद्दध्याद् श्रद्धा pos=v,p=3,n=s,l=vidhilin
भूय भूयस् pos=i
एव एव pos=i
तु तु pos=i