Original

तव पुत्राः कृतोत्साहाः पर्यवर्तन्त ते ततः ।पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा ।सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः ॥ ५० ॥

Segmented

तव पुत्राः कृत-उत्साहाः पर्यवर्तन्त ते ततः पर्यवस्थाप्य च आत्मानम् अन्योन्येन पुनः तदा सर्वे राजन् न्यवर्तन्त क्षत्रियाः काल-चोदिताः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
पर्यवर्तन्त परिवृत् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
ततः ततस् pos=i
पर्यवस्थाप्य पर्यवस्थापय् pos=vi
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
तदा तदा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part