Original

सुहृदा यदिदं वाच्यं भवता श्रावितो ह्यहम् ।न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ॥ ५ ॥

Segmented

सुहृदा यद् इदम् वाच्यम् भवता श्रावितो हि अहम् न माम् प्रीणाति तत् सर्वम् मुमूर्षोः इव भेषजम्

Analysis

Word Lemma Parse
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
भवता भवत् pos=a,g=m,c=3,n=s
श्रावितो श्रावय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रीणाति प्री pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
मुमूर्षोः मुमूर्षु pos=a,g=m,c=6,n=s
इव इव pos=i
भेषजम् भेषज pos=n,g=n,c=1,n=s