Original

आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे ।अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तज्जलम् ॥ ४९ ॥

Segmented

आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे अरुणाम् सरस्वतीम् प्राप्य पपुः सस्नुः च तत् जलम्

Analysis

Word Lemma Parse
आकाशे आकाश pos=n,g=n,c=7,n=s
विद्रुमे विद्रुम pos=a,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
प्रस्थे प्रस्थ pos=n,g=m,c=7,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
शुभे शुभ pos=a,g=m,c=7,n=s
अरुणाम् अरुण pos=a,g=f,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
पपुः पा pos=v,p=3,n=p,l=lit
सस्नुः स्ना pos=v,p=3,n=p,l=lit
pos=i
तत् तद् pos=n,g=n,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s