Original

ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः ।ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः ॥ ४८ ॥

Segmented

ततो वाहान् समाश्वास्य सर्वे युद्ध-अभिनन्दिनः ऊने द्वि-योजने गत्वा प्रत्यतिष्ठन्त कौरवाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वाहान् वाह pos=n,g=m,c=2,n=p
समाश्वास्य समाश्वासय् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
अभिनन्दिनः अभिनन्दिन् pos=a,g=m,c=1,n=p
ऊने ऊन pos=a,g=n,c=2,n=d
द्वि द्वि pos=n,comp=y
योजने योजन pos=n,g=n,c=2,n=d
गत्वा गम् pos=vi
प्रत्यतिष्ठन्त प्रतिष्ठा pos=v,p=3,n=p,l=lan
कौरवाः कौरव pos=n,g=m,c=1,n=p